Sanskrit tools

Sanskrit declension


Declension of पञ्चगृहितिन् pañcagṛhitin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative पञ्चगृहिति pañcagṛhiti
पञ्चगृहितिनी pañcagṛhitinī
पञ्चगृहितीनि pañcagṛhitīni
Vocative पञ्चगृहिति pañcagṛhiti
पञ्चगृहितिन् pañcagṛhitin
पञ्चगृहितिनी pañcagṛhitinī
पञ्चगृहितीनि pañcagṛhitīni
Accusative पञ्चगृहिति pañcagṛhiti
पञ्चगृहितिनी pañcagṛhitinī
पञ्चगृहितीनि pañcagṛhitīni
Instrumental पञ्चगृहितिना pañcagṛhitinā
पञ्चगृहितिभ्याम् pañcagṛhitibhyām
पञ्चगृहितिभिः pañcagṛhitibhiḥ
Dative पञ्चगृहितिने pañcagṛhitine
पञ्चगृहितिभ्याम् pañcagṛhitibhyām
पञ्चगृहितिभ्यः pañcagṛhitibhyaḥ
Ablative पञ्चगृहितिनः pañcagṛhitinaḥ
पञ्चगृहितिभ्याम् pañcagṛhitibhyām
पञ्चगृहितिभ्यः pañcagṛhitibhyaḥ
Genitive पञ्चगृहितिनः pañcagṛhitinaḥ
पञ्चगृहितिनोः pañcagṛhitinoḥ
पञ्चगृहितिनाम् pañcagṛhitinām
Locative पञ्चगृहितिनि pañcagṛhitini
पञ्चगृहितिनोः pañcagṛhitinoḥ
पञ्चगृहितिषु pañcagṛhitiṣu