Singular | Dual | Plural | |
Nominative |
पञ्चगृहिति
pañcagṛhiti |
पञ्चगृहितिनी
pañcagṛhitinī |
पञ्चगृहितीनि
pañcagṛhitīni |
Vocative |
पञ्चगृहिति
pañcagṛhiti पञ्चगृहितिन् pañcagṛhitin |
पञ्चगृहितिनी
pañcagṛhitinī |
पञ्चगृहितीनि
pañcagṛhitīni |
Accusative |
पञ्चगृहिति
pañcagṛhiti |
पञ्चगृहितिनी
pañcagṛhitinī |
पञ्चगृहितीनि
pañcagṛhitīni |
Instrumental |
पञ्चगृहितिना
pañcagṛhitinā |
पञ्चगृहितिभ्याम्
pañcagṛhitibhyām |
पञ्चगृहितिभिः
pañcagṛhitibhiḥ |
Dative |
पञ्चगृहितिने
pañcagṛhitine |
पञ्चगृहितिभ्याम्
pañcagṛhitibhyām |
पञ्चगृहितिभ्यः
pañcagṛhitibhyaḥ |
Ablative |
पञ्चगृहितिनः
pañcagṛhitinaḥ |
पञ्चगृहितिभ्याम्
pañcagṛhitibhyām |
पञ्चगृहितिभ्यः
pañcagṛhitibhyaḥ |
Genitive |
पञ्चगृहितिनः
pañcagṛhitinaḥ |
पञ्चगृहितिनोः
pañcagṛhitinoḥ |
पञ्चगृहितिनाम्
pañcagṛhitinām |
Locative |
पञ्चगृहितिनि
pañcagṛhitini |
पञ्चगृहितिनोः
pañcagṛhitinoḥ |
पञ्चगृहितिषु
pañcagṛhitiṣu |