Sanskrit tools

Sanskrit declension


Declension of अपञ्चीकृत apañcīkṛta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपञ्चीकृतम् apañcīkṛtam
अपञ्चीकृते apañcīkṛte
अपञ्चीकृतानि apañcīkṛtāni
Vocative अपञ्चीकृत apañcīkṛta
अपञ्चीकृते apañcīkṛte
अपञ्चीकृतानि apañcīkṛtāni
Accusative अपञ्चीकृतम् apañcīkṛtam
अपञ्चीकृते apañcīkṛte
अपञ्चीकृतानि apañcīkṛtāni
Instrumental अपञ्चीकृतेन apañcīkṛtena
अपञ्चीकृताभ्याम् apañcīkṛtābhyām
अपञ्चीकृतैः apañcīkṛtaiḥ
Dative अपञ्चीकृताय apañcīkṛtāya
अपञ्चीकृताभ्याम् apañcīkṛtābhyām
अपञ्चीकृतेभ्यः apañcīkṛtebhyaḥ
Ablative अपञ्चीकृतात् apañcīkṛtāt
अपञ्चीकृताभ्याम् apañcīkṛtābhyām
अपञ्चीकृतेभ्यः apañcīkṛtebhyaḥ
Genitive अपञ्चीकृतस्य apañcīkṛtasya
अपञ्चीकृतयोः apañcīkṛtayoḥ
अपञ्चीकृतानाम् apañcīkṛtānām
Locative अपञ्चीकृते apañcīkṛte
अपञ्चीकृतयोः apañcīkṛtayoḥ
अपञ्चीकृतेषु apañcīkṛteṣu