Sanskrit tools

Sanskrit declension


Declension of अपटीक्षेप apaṭīkṣepa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपटीक्षेपः apaṭīkṣepaḥ
अपटीक्षेपौ apaṭīkṣepau
अपटीक्षेपाः apaṭīkṣepāḥ
Vocative अपटीक्षेप apaṭīkṣepa
अपटीक्षेपौ apaṭīkṣepau
अपटीक्षेपाः apaṭīkṣepāḥ
Accusative अपटीक्षेपम् apaṭīkṣepam
अपटीक्षेपौ apaṭīkṣepau
अपटीक्षेपान् apaṭīkṣepān
Instrumental अपटीक्षेपेण apaṭīkṣepeṇa
अपटीक्षेपाभ्याम् apaṭīkṣepābhyām
अपटीक्षेपैः apaṭīkṣepaiḥ
Dative अपटीक्षेपाय apaṭīkṣepāya
अपटीक्षेपाभ्याम् apaṭīkṣepābhyām
अपटीक्षेपेभ्यः apaṭīkṣepebhyaḥ
Ablative अपटीक्षेपात् apaṭīkṣepāt
अपटीक्षेपाभ्याम् apaṭīkṣepābhyām
अपटीक्षेपेभ्यः apaṭīkṣepebhyaḥ
Genitive अपटीक्षेपस्य apaṭīkṣepasya
अपटीक्षेपयोः apaṭīkṣepayoḥ
अपटीक्षेपाणाम् apaṭīkṣepāṇām
Locative अपटीक्षेपे apaṭīkṣepe
अपटीक्षेपयोः apaṭīkṣepayoḥ
अपटीक्षेपेषु apaṭīkṣepeṣu