Singular | Dual | Plural | |
Nominative |
पत्वा
patvā |
पत्वानौ
patvānau |
पत्वानः
patvānaḥ |
Vocative |
पत्वन्
patvan |
पत्वानौ
patvānau |
पत्वानः
patvānaḥ |
Accusative |
पत्वानम्
patvānam |
पत्वानौ
patvānau |
पत्वनः
patvanaḥ |
Instrumental |
पत्वना
patvanā |
पत्वभ्याम्
patvabhyām |
पत्वभिः
patvabhiḥ |
Dative |
पत्वने
patvane |
पत्वभ्याम्
patvabhyām |
पत्वभ्यः
patvabhyaḥ |
Ablative |
पत्वनः
patvanaḥ |
पत्वभ्याम्
patvabhyām |
पत्वभ्यः
patvabhyaḥ |
Genitive |
पत्वनः
patvanaḥ |
पत्वनोः
patvanoḥ |
पत्वनाम्
patvanām |
Locative |
पत्वनि
patvani पतनि patani |
पत्वनोः
patvanoḥ |
पत्वसु
patvasu |