Singular | Dual | Plural | |
Nominative |
पत्वा
patvā |
पत्वे
patve |
पत्वाः
patvāḥ |
Vocative |
पत्वे
patve |
पत्वे
patve |
पत्वाः
patvāḥ |
Accusative |
पत्वाम्
patvām |
पत्वे
patve |
पत्वाः
patvāḥ |
Instrumental |
पत्वया
patvayā |
पत्वाभ्याम्
patvābhyām |
पत्वाभिः
patvābhiḥ |
Dative |
पत्वायै
patvāyai |
पत्वाभ्याम्
patvābhyām |
पत्वाभ्यः
patvābhyaḥ |
Ablative |
पत्वायाः
patvāyāḥ |
पत्वाभ्याम्
patvābhyām |
पत्वाभ्यः
patvābhyaḥ |
Genitive |
पत्वायाः
patvāyāḥ |
पत्वयोः
patvayoḥ |
पत्वानाम्
patvānām |
Locative |
पत्वायाम्
patvāyām |
पत्वयोः
patvayoḥ |
पत्वासु
patvāsu |