Sanskrit tools

Sanskrit declension


Declension of पतञ्जल patañjala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतञ्जलः patañjalaḥ
पतञ्जलौ patañjalau
पतञ्जलाः patañjalāḥ
Vocative पतञ्जल patañjala
पतञ्जलौ patañjalau
पतञ्जलाः patañjalāḥ
Accusative पतञ्जलम् patañjalam
पतञ्जलौ patañjalau
पतञ्जलान् patañjalān
Instrumental पतञ्जलेन patañjalena
पतञ्जलाभ्याम् patañjalābhyām
पतञ्जलैः patañjalaiḥ
Dative पतञ्जलाय patañjalāya
पतञ्जलाभ्याम् patañjalābhyām
पतञ्जलेभ्यः patañjalebhyaḥ
Ablative पतञ्जलात् patañjalāt
पतञ्जलाभ्याम् patañjalābhyām
पतञ्जलेभ्यः patañjalebhyaḥ
Genitive पतञ्जलस्य patañjalasya
पतञ्जलयोः patañjalayoḥ
पतञ्जलानाम् patañjalānām
Locative पतञ्जले patañjale
पतञ्जलयोः patañjalayoḥ
पतञ्जलेषु patañjaleṣu