Singular | Dual | Plural | |
Nominative |
अपटुः
apaṭuḥ |
अपटू
apaṭū |
अपटवः
apaṭavaḥ |
Vocative |
अपटो
apaṭo |
अपटू
apaṭū |
अपटवः
apaṭavaḥ |
Accusative |
अपटुम्
apaṭum |
अपटू
apaṭū |
अपटूः
apaṭūḥ |
Instrumental |
अपट्वा
apaṭvā |
अपटुभ्याम्
apaṭubhyām |
अपटुभिः
apaṭubhiḥ |
Dative |
अपटवे
apaṭave अपट्वै apaṭvai |
अपटुभ्याम्
apaṭubhyām |
अपटुभ्यः
apaṭubhyaḥ |
Ablative |
अपटोः
apaṭoḥ अपट्वाः apaṭvāḥ |
अपटुभ्याम्
apaṭubhyām |
अपटुभ्यः
apaṭubhyaḥ |
Genitive |
अपटोः
apaṭoḥ अपट्वाः apaṭvāḥ |
अपट्वोः
apaṭvoḥ |
अपटूनाम्
apaṭūnām |
Locative |
अपटौ
apaṭau अपट्वाम् apaṭvām |
अपट्वोः
apaṭvoḥ |
अपटुषु
apaṭuṣu |