Sanskrit tools

Sanskrit declension


Declension of पतञ्जलिकाव्य patañjalikāvya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतञ्जलिकाव्यम् patañjalikāvyam
पतञ्जलिकाव्ये patañjalikāvye
पतञ्जलिकाव्यानि patañjalikāvyāni
Vocative पतञ्जलिकाव्य patañjalikāvya
पतञ्जलिकाव्ये patañjalikāvye
पतञ्जलिकाव्यानि patañjalikāvyāni
Accusative पतञ्जलिकाव्यम् patañjalikāvyam
पतञ्जलिकाव्ये patañjalikāvye
पतञ्जलिकाव्यानि patañjalikāvyāni
Instrumental पतञ्जलिकाव्येन patañjalikāvyena
पतञ्जलिकाव्याभ्याम् patañjalikāvyābhyām
पतञ्जलिकाव्यैः patañjalikāvyaiḥ
Dative पतञ्जलिकाव्याय patañjalikāvyāya
पतञ्जलिकाव्याभ्याम् patañjalikāvyābhyām
पतञ्जलिकाव्येभ्यः patañjalikāvyebhyaḥ
Ablative पतञ्जलिकाव्यात् patañjalikāvyāt
पतञ्जलिकाव्याभ्याम् patañjalikāvyābhyām
पतञ्जलिकाव्येभ्यः patañjalikāvyebhyaḥ
Genitive पतञ्जलिकाव्यस्य patañjalikāvyasya
पतञ्जलिकाव्ययोः patañjalikāvyayoḥ
पतञ्जलिकाव्यानाम् patañjalikāvyānām
Locative पतञ्जलिकाव्ये patañjalikāvye
पतञ्जलिकाव्ययोः patañjalikāvyayoḥ
पतञ्जलिकाव्येषु patañjalikāvyeṣu