Sanskrit tools

Sanskrit declension


Declension of पतञ्जलिसूत्र patañjalisūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतञ्जलिसूत्रम् patañjalisūtram
पतञ्जलिसूत्रे patañjalisūtre
पतञ्जलिसूत्राणि patañjalisūtrāṇi
Vocative पतञ्जलिसूत्र patañjalisūtra
पतञ्जलिसूत्रे patañjalisūtre
पतञ्जलिसूत्राणि patañjalisūtrāṇi
Accusative पतञ्जलिसूत्रम् patañjalisūtram
पतञ्जलिसूत्रे patañjalisūtre
पतञ्जलिसूत्राणि patañjalisūtrāṇi
Instrumental पतञ्जलिसूत्रेण patañjalisūtreṇa
पतञ्जलिसूत्राभ्याम् patañjalisūtrābhyām
पतञ्जलिसूत्रैः patañjalisūtraiḥ
Dative पतञ्जलिसूत्राय patañjalisūtrāya
पतञ्जलिसूत्राभ्याम् patañjalisūtrābhyām
पतञ्जलिसूत्रेभ्यः patañjalisūtrebhyaḥ
Ablative पतञ्जलिसूत्रात् patañjalisūtrāt
पतञ्जलिसूत्राभ्याम् patañjalisūtrābhyām
पतञ्जलिसूत्रेभ्यः patañjalisūtrebhyaḥ
Genitive पतञ्जलिसूत्रस्य patañjalisūtrasya
पतञ्जलिसूत्रयोः patañjalisūtrayoḥ
पतञ्जलिसूत्राणाम् patañjalisūtrāṇām
Locative पतञ्जलिसूत्रे patañjalisūtre
पतञ्जलिसूत्रयोः patañjalisūtrayoḥ
पतञ्जलिसूत्रेषु patañjalisūtreṣu