Singular | Dual | Plural | |
Nominative |
पतिकामम्
patikāmam |
पतिकामे
patikāme |
पतिकामानि
patikāmāni |
Vocative |
पतिकाम
patikāma |
पतिकामे
patikāme |
पतिकामानि
patikāmāni |
Accusative |
पतिकामम्
patikāmam |
पतिकामे
patikāme |
पतिकामानि
patikāmāni |
Instrumental |
पतिकामेन
patikāmena |
पतिकामाभ्याम्
patikāmābhyām |
पतिकामैः
patikāmaiḥ |
Dative |
पतिकामाय
patikāmāya |
पतिकामाभ्याम्
patikāmābhyām |
पतिकामेभ्यः
patikāmebhyaḥ |
Ablative |
पतिकामात्
patikāmāt |
पतिकामाभ्याम्
patikāmābhyām |
पतिकामेभ्यः
patikāmebhyaḥ |
Genitive |
पतिकामस्य
patikāmasya |
पतिकामयोः
patikāmayoḥ |
पतिकामानाम्
patikāmānām |
Locative |
पतिकामे
patikāme |
पतिकामयोः
patikāmayoḥ |
पतिकामेषु
patikāmeṣu |