| Singular | Dual | Plural |
Nominative |
पतिखेचरः
patikhecaraḥ
|
पतिखेचरौ
patikhecarau
|
पतिखेचराः
patikhecarāḥ
|
Vocative |
पतिखेचर
patikhecara
|
पतिखेचरौ
patikhecarau
|
पतिखेचराः
patikhecarāḥ
|
Accusative |
पतिखेचरम्
patikhecaram
|
पतिखेचरौ
patikhecarau
|
पतिखेचरान्
patikhecarān
|
Instrumental |
पतिखेचरेण
patikhecareṇa
|
पतिखेचराभ्याम्
patikhecarābhyām
|
पतिखेचरैः
patikhecaraiḥ
|
Dative |
पतिखेचराय
patikhecarāya
|
पतिखेचराभ्याम्
patikhecarābhyām
|
पतिखेचरेभ्यः
patikhecarebhyaḥ
|
Ablative |
पतिखेचरात्
patikhecarāt
|
पतिखेचराभ्याम्
patikhecarābhyām
|
पतिखेचरेभ्यः
patikhecarebhyaḥ
|
Genitive |
पतिखेचरस्य
patikhecarasya
|
पतिखेचरयोः
patikhecarayoḥ
|
पतिखेचराणाम्
patikhecarāṇām
|
Locative |
पतिखेचरे
patikhecare
|
पतिखेचरयोः
patikhecarayoḥ
|
पतिखेचरेषु
patikhecareṣu
|