| Singular | Dual | Plural |
Nominative |
पतिजुष्टा
patijuṣṭā
|
पतिजुष्टे
patijuṣṭe
|
पतिजुष्टाः
patijuṣṭāḥ
|
Vocative |
पतिजुष्टे
patijuṣṭe
|
पतिजुष्टे
patijuṣṭe
|
पतिजुष्टाः
patijuṣṭāḥ
|
Accusative |
पतिजुष्टाम्
patijuṣṭām
|
पतिजुष्टे
patijuṣṭe
|
पतिजुष्टाः
patijuṣṭāḥ
|
Instrumental |
पतिजुष्टया
patijuṣṭayā
|
पतिजुष्टाभ्याम्
patijuṣṭābhyām
|
पतिजुष्टाभिः
patijuṣṭābhiḥ
|
Dative |
पतिजुष्टायै
patijuṣṭāyai
|
पतिजुष्टाभ्याम्
patijuṣṭābhyām
|
पतिजुष्टाभ्यः
patijuṣṭābhyaḥ
|
Ablative |
पतिजुष्टायाः
patijuṣṭāyāḥ
|
पतिजुष्टाभ्याम्
patijuṣṭābhyām
|
पतिजुष्टाभ्यः
patijuṣṭābhyaḥ
|
Genitive |
पतिजुष्टायाः
patijuṣṭāyāḥ
|
पतिजुष्टयोः
patijuṣṭayoḥ
|
पतिजुष्टानाम्
patijuṣṭānām
|
Locative |
पतिजुष्टायाम्
patijuṣṭāyām
|
पतिजुष्टयोः
patijuṣṭayoḥ
|
पतिजुष्टासु
patijuṣṭāsu
|