Sanskrit tools

Sanskrit declension


Declension of पतिजुष्टा patijuṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिजुष्टा patijuṣṭā
पतिजुष्टे patijuṣṭe
पतिजुष्टाः patijuṣṭāḥ
Vocative पतिजुष्टे patijuṣṭe
पतिजुष्टे patijuṣṭe
पतिजुष्टाः patijuṣṭāḥ
Accusative पतिजुष्टाम् patijuṣṭām
पतिजुष्टे patijuṣṭe
पतिजुष्टाः patijuṣṭāḥ
Instrumental पतिजुष्टया patijuṣṭayā
पतिजुष्टाभ्याम् patijuṣṭābhyām
पतिजुष्टाभिः patijuṣṭābhiḥ
Dative पतिजुष्टायै patijuṣṭāyai
पतिजुष्टाभ्याम् patijuṣṭābhyām
पतिजुष्टाभ्यः patijuṣṭābhyaḥ
Ablative पतिजुष्टायाः patijuṣṭāyāḥ
पतिजुष्टाभ्याम् patijuṣṭābhyām
पतिजुष्टाभ्यः patijuṣṭābhyaḥ
Genitive पतिजुष्टायाः patijuṣṭāyāḥ
पतिजुष्टयोः patijuṣṭayoḥ
पतिजुष्टानाम् patijuṣṭānām
Locative पतिजुष्टायाम् patijuṣṭāyām
पतिजुष्टयोः patijuṣṭayoḥ
पतिजुष्टासु patijuṣṭāsu