Singular | Dual | Plural | |
Nominative |
पतित्वम्
patitvam |
पतित्वे
patitve |
पतित्वानि
patitvāni |
Vocative |
पतित्व
patitva |
पतित्वे
patitve |
पतित्वानि
patitvāni |
Accusative |
पतित्वम्
patitvam |
पतित्वे
patitve |
पतित्वानि
patitvāni |
Instrumental |
पतित्वेन
patitvena |
पतित्वाभ्याम्
patitvābhyām |
पतित्वैः
patitvaiḥ |
Dative |
पतित्वाय
patitvāya |
पतित्वाभ्याम्
patitvābhyām |
पतित्वेभ्यः
patitvebhyaḥ |
Ablative |
पतित्वात्
patitvāt |
पतित्वाभ्याम्
patitvābhyām |
पतित्वेभ्यः
patitvebhyaḥ |
Genitive |
पतित्वस्य
patitvasya |
पतित्वयोः
patitvayoḥ |
पतित्वानाम्
patitvānām |
Locative |
पतित्वे
patitve |
पतित्वयोः
patitvayoḥ |
पतित्वेषु
patitveṣu |