Singular | Dual | Plural | |
Nominative |
पतिद्विट्
patidviṭ |
पतिद्विषौ
patidviṣau |
पतिद्विषः
patidviṣaḥ |
Vocative |
पतिद्विट्
patidviṭ |
पतिद्विषौ
patidviṣau |
पतिद्विषः
patidviṣaḥ |
Accusative |
पतिद्विषम्
patidviṣam |
पतिद्विषौ
patidviṣau |
पतिद्विषः
patidviṣaḥ |
Instrumental |
पतिद्विषा
patidviṣā |
पतिद्विड्भ्याम्
patidviḍbhyām |
पतिद्विड्भिः
patidviḍbhiḥ |
Dative |
पतिद्विषे
patidviṣe |
पतिद्विड्भ्याम्
patidviḍbhyām |
पतिद्विड्भ्यः
patidviḍbhyaḥ |
Ablative |
पतिद्विषः
patidviṣaḥ |
पतिद्विड्भ्याम्
patidviḍbhyām |
पतिद्विड्भ्यः
patidviḍbhyaḥ |
Genitive |
पतिद्विषः
patidviṣaḥ |
पतिद्विषोः
patidviṣoḥ |
पतिद्विषाम्
patidviṣām |
Locative |
पतिद्विषि
patidviṣi |
पतिद्विषोः
patidviṣoḥ |
पतिद्विट्सु
patidviṭsu पतिद्विट्त्सु patidviṭtsu |