| Singular | Dual | Plural |
Nominative |
पतिधर्मः
patidharmaḥ
|
पतिधर्मौ
patidharmau
|
पतिधर्माः
patidharmāḥ
|
Vocative |
पतिधर्म
patidharma
|
पतिधर्मौ
patidharmau
|
पतिधर्माः
patidharmāḥ
|
Accusative |
पतिधर्मम्
patidharmam
|
पतिधर्मौ
patidharmau
|
पतिधर्मान्
patidharmān
|
Instrumental |
पतिधर्मेण
patidharmeṇa
|
पतिधर्माभ्याम्
patidharmābhyām
|
पतिधर्मैः
patidharmaiḥ
|
Dative |
पतिधर्माय
patidharmāya
|
पतिधर्माभ्याम्
patidharmābhyām
|
पतिधर्मेभ्यः
patidharmebhyaḥ
|
Ablative |
पतिधर्मात्
patidharmāt
|
पतिधर्माभ्याम्
patidharmābhyām
|
पतिधर्मेभ्यः
patidharmebhyaḥ
|
Genitive |
पतिधर्मस्य
patidharmasya
|
पतिधर्मयोः
patidharmayoḥ
|
पतिधर्माणाम्
patidharmāṇām
|
Locative |
पतिधर्मे
patidharme
|
पतिधर्मयोः
patidharmayoḥ
|
पतिधर्मेषु
patidharmeṣu
|