Singular | Dual | Plural | |
Nominative |
अपटुता
apaṭutā |
अपटुते
apaṭute |
अपटुताः
apaṭutāḥ |
Vocative |
अपटुते
apaṭute |
अपटुते
apaṭute |
अपटुताः
apaṭutāḥ |
Accusative |
अपटुताम्
apaṭutām |
अपटुते
apaṭute |
अपटुताः
apaṭutāḥ |
Instrumental |
अपटुतया
apaṭutayā |
अपटुताभ्याम्
apaṭutābhyām |
अपटुताभिः
apaṭutābhiḥ |
Dative |
अपटुतायै
apaṭutāyai |
अपटुताभ्याम्
apaṭutābhyām |
अपटुताभ्यः
apaṭutābhyaḥ |
Ablative |
अपटुतायाः
apaṭutāyāḥ |
अपटुताभ्याम्
apaṭutābhyām |
अपटुताभ्यः
apaṭutābhyaḥ |
Genitive |
अपटुतायाः
apaṭutāyāḥ |
अपटुतयोः
apaṭutayoḥ |
अपटुतानाम्
apaṭutānām |
Locative |
अपटुतायाम्
apaṭutāyām |
अपटुतयोः
apaṭutayoḥ |
अपटुतासु
apaṭutāsu |