| Singular | Dual | Plural |
Nominative |
पतिप्राणा
patiprāṇā
|
पतिप्राणे
patiprāṇe
|
पतिप्राणाः
patiprāṇāḥ
|
Vocative |
पतिप्राणे
patiprāṇe
|
पतिप्राणे
patiprāṇe
|
पतिप्राणाः
patiprāṇāḥ
|
Accusative |
पतिप्राणाम्
patiprāṇām
|
पतिप्राणे
patiprāṇe
|
पतिप्राणाः
patiprāṇāḥ
|
Instrumental |
पतिप्राणया
patiprāṇayā
|
पतिप्राणाभ्याम्
patiprāṇābhyām
|
पतिप्राणाभिः
patiprāṇābhiḥ
|
Dative |
पतिप्राणायै
patiprāṇāyai
|
पतिप्राणाभ्याम्
patiprāṇābhyām
|
पतिप्राणाभ्यः
patiprāṇābhyaḥ
|
Ablative |
पतिप्राणायाः
patiprāṇāyāḥ
|
पतिप्राणाभ्याम्
patiprāṇābhyām
|
पतिप्राणाभ्यः
patiprāṇābhyaḥ
|
Genitive |
पतिप्राणायाः
patiprāṇāyāḥ
|
पतिप्राणयोः
patiprāṇayoḥ
|
पतिप्राणानाम्
patiprāṇānām
|
Locative |
पतिप्राणायाम्
patiprāṇāyām
|
पतिप्राणयोः
patiprāṇayoḥ
|
पतिप्राणासु
patiprāṇāsu
|