Singular | Dual | Plural | |
Nominative |
पतियाना
patiyānā |
पतियाने
patiyāne |
पतियानाः
patiyānāḥ |
Vocative |
पतियाने
patiyāne |
पतियाने
patiyāne |
पतियानाः
patiyānāḥ |
Accusative |
पतियानाम्
patiyānām |
पतियाने
patiyāne |
पतियानाः
patiyānāḥ |
Instrumental |
पतियानया
patiyānayā |
पतियानाभ्याम्
patiyānābhyām |
पतियानाभिः
patiyānābhiḥ |
Dative |
पतियानायै
patiyānāyai |
पतियानाभ्याम्
patiyānābhyām |
पतियानाभ्यः
patiyānābhyaḥ |
Ablative |
पतियानायाः
patiyānāyāḥ |
पतियानाभ्याम्
patiyānābhyām |
पतियानाभ्यः
patiyānābhyaḥ |
Genitive |
पतियानायाः
patiyānāyāḥ |
पतियानयोः
patiyānayoḥ |
पतियानानाम्
patiyānānām |
Locative |
पतियानायाम्
patiyānāyām |
पतियानयोः
patiyānayoḥ |
पतियानासु
patiyānāsu |