Singular | Dual | Plural | |
Nominative |
पतियानम्
patiyānam |
पतियाने
patiyāne |
पतियानानि
patiyānāni |
Vocative |
पतियान
patiyāna |
पतियाने
patiyāne |
पतियानानि
patiyānāni |
Accusative |
पतियानम्
patiyānam |
पतियाने
patiyāne |
पतियानानि
patiyānāni |
Instrumental |
पतियानेन
patiyānena |
पतियानाभ्याम्
patiyānābhyām |
पतियानैः
patiyānaiḥ |
Dative |
पतियानाय
patiyānāya |
पतियानाभ्याम्
patiyānābhyām |
पतियानेभ्यः
patiyānebhyaḥ |
Ablative |
पतियानात्
patiyānāt |
पतियानाभ्याम्
patiyānābhyām |
पतियानेभ्यः
patiyānebhyaḥ |
Genitive |
पतियानस्य
patiyānasya |
पतियानयोः
patiyānayoḥ |
पतियानानाम्
patiyānānām |
Locative |
पतियाने
patiyāne |
पतियानयोः
patiyānayoḥ |
पतियानेषु
patiyāneṣu |