| Singular | Dual | Plural |
Nominative |
पतिलङ्घनम्
patilaṅghanam
|
पतिलङ्घने
patilaṅghane
|
पतिलङ्घनानि
patilaṅghanāni
|
Vocative |
पतिलङ्घन
patilaṅghana
|
पतिलङ्घने
patilaṅghane
|
पतिलङ्घनानि
patilaṅghanāni
|
Accusative |
पतिलङ्घनम्
patilaṅghanam
|
पतिलङ्घने
patilaṅghane
|
पतिलङ्घनानि
patilaṅghanāni
|
Instrumental |
पतिलङ्घनेन
patilaṅghanena
|
पतिलङ्घनाभ्याम्
patilaṅghanābhyām
|
पतिलङ्घनैः
patilaṅghanaiḥ
|
Dative |
पतिलङ्घनाय
patilaṅghanāya
|
पतिलङ्घनाभ्याम्
patilaṅghanābhyām
|
पतिलङ्घनेभ्यः
patilaṅghanebhyaḥ
|
Ablative |
पतिलङ्घनात्
patilaṅghanāt
|
पतिलङ्घनाभ्याम्
patilaṅghanābhyām
|
पतिलङ्घनेभ्यः
patilaṅghanebhyaḥ
|
Genitive |
पतिलङ्घनस्य
patilaṅghanasya
|
पतिलङ्घनयोः
patilaṅghanayoḥ
|
पतिलङ्घनानाम्
patilaṅghanānām
|
Locative |
पतिलङ्घने
patilaṅghane
|
पतिलङ्घनयोः
patilaṅghanayoḥ
|
पतिलङ्घनेषु
patilaṅghaneṣu
|