Sanskrit tools

Sanskrit declension


Declension of पतिलङ्घन patilaṅghana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिलङ्घनम् patilaṅghanam
पतिलङ्घने patilaṅghane
पतिलङ्घनानि patilaṅghanāni
Vocative पतिलङ्घन patilaṅghana
पतिलङ्घने patilaṅghane
पतिलङ्घनानि patilaṅghanāni
Accusative पतिलङ्घनम् patilaṅghanam
पतिलङ्घने patilaṅghane
पतिलङ्घनानि patilaṅghanāni
Instrumental पतिलङ्घनेन patilaṅghanena
पतिलङ्घनाभ्याम् patilaṅghanābhyām
पतिलङ्घनैः patilaṅghanaiḥ
Dative पतिलङ्घनाय patilaṅghanāya
पतिलङ्घनाभ्याम् patilaṅghanābhyām
पतिलङ्घनेभ्यः patilaṅghanebhyaḥ
Ablative पतिलङ्घनात् patilaṅghanāt
पतिलङ्घनाभ्याम् patilaṅghanābhyām
पतिलङ्घनेभ्यः patilaṅghanebhyaḥ
Genitive पतिलङ्घनस्य patilaṅghanasya
पतिलङ्घनयोः patilaṅghanayoḥ
पतिलङ्घनानाम् patilaṅghanānām
Locative पतिलङ्घने patilaṅghane
पतिलङ्घनयोः patilaṅghanayoḥ
पतिलङ्घनेषु patilaṅghaneṣu