| Singular | Dual | Plural |
Nominative |
अपटुत्वम्
apaṭutvam
|
अपटुत्वे
apaṭutve
|
अपटुत्वानि
apaṭutvāni
|
Vocative |
अपटुत्व
apaṭutva
|
अपटुत्वे
apaṭutve
|
अपटुत्वानि
apaṭutvāni
|
Accusative |
अपटुत्वम्
apaṭutvam
|
अपटुत्वे
apaṭutve
|
अपटुत्वानि
apaṭutvāni
|
Instrumental |
अपटुत्वेन
apaṭutvena
|
अपटुत्वाभ्याम्
apaṭutvābhyām
|
अपटुत्वैः
apaṭutvaiḥ
|
Dative |
अपटुत्वाय
apaṭutvāya
|
अपटुत्वाभ्याम्
apaṭutvābhyām
|
अपटुत्वेभ्यः
apaṭutvebhyaḥ
|
Ablative |
अपटुत्वात्
apaṭutvāt
|
अपटुत्वाभ्याम्
apaṭutvābhyām
|
अपटुत्वेभ्यः
apaṭutvebhyaḥ
|
Genitive |
अपटुत्वस्य
apaṭutvasya
|
अपटुत्वयोः
apaṭutvayoḥ
|
अपटुत्वानाम्
apaṭutvānām
|
Locative |
अपटुत्वे
apaṭutve
|
अपटुत्वयोः
apaṭutvayoḥ
|
अपटुत्वेषु
apaṭutveṣu
|