Sanskrit tools

Sanskrit declension


Declension of अपटुत्व apaṭutva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपटुत्वम् apaṭutvam
अपटुत्वे apaṭutve
अपटुत्वानि apaṭutvāni
Vocative अपटुत्व apaṭutva
अपटुत्वे apaṭutve
अपटुत्वानि apaṭutvāni
Accusative अपटुत्वम् apaṭutvam
अपटुत्वे apaṭutve
अपटुत्वानि apaṭutvāni
Instrumental अपटुत्वेन apaṭutvena
अपटुत्वाभ्याम् apaṭutvābhyām
अपटुत्वैः apaṭutvaiḥ
Dative अपटुत्वाय apaṭutvāya
अपटुत्वाभ्याम् apaṭutvābhyām
अपटुत्वेभ्यः apaṭutvebhyaḥ
Ablative अपटुत्वात् apaṭutvāt
अपटुत्वाभ्याम् apaṭutvābhyām
अपटुत्वेभ्यः apaṭutvebhyaḥ
Genitive अपटुत्वस्य apaṭutvasya
अपटुत्वयोः apaṭutvayoḥ
अपटुत्वानाम् apaṭutvānām
Locative अपटुत्वे apaṭutve
अपटुत्वयोः apaṭutvayoḥ
अपटुत्वेषु apaṭutveṣu