| Singular | Dual | Plural |
Nominative |
पतिवंस्या
pativaṁsyā
|
पतिवंस्ये
pativaṁsye
|
पतिवंस्याः
pativaṁsyāḥ
|
Vocative |
पतिवंस्ये
pativaṁsye
|
पतिवंस्ये
pativaṁsye
|
पतिवंस्याः
pativaṁsyāḥ
|
Accusative |
पतिवंस्याम्
pativaṁsyām
|
पतिवंस्ये
pativaṁsye
|
पतिवंस्याः
pativaṁsyāḥ
|
Instrumental |
पतिवंस्यया
pativaṁsyayā
|
पतिवंस्याभ्याम्
pativaṁsyābhyām
|
पतिवंस्याभिः
pativaṁsyābhiḥ
|
Dative |
पतिवंस्यायै
pativaṁsyāyai
|
पतिवंस्याभ्याम्
pativaṁsyābhyām
|
पतिवंस्याभ्यः
pativaṁsyābhyaḥ
|
Ablative |
पतिवंस्यायाः
pativaṁsyāyāḥ
|
पतिवंस्याभ्याम्
pativaṁsyābhyām
|
पतिवंस्याभ्यः
pativaṁsyābhyaḥ
|
Genitive |
पतिवंस्यायाः
pativaṁsyāyāḥ
|
पतिवंस्ययोः
pativaṁsyayoḥ
|
पतिवंस्यानाम्
pativaṁsyānām
|
Locative |
पतिवंस्यायाम्
pativaṁsyāyām
|
पतिवंस्ययोः
pativaṁsyayoḥ
|
पतिवंस्यासु
pativaṁsyāsu
|