Singular | Dual | Plural | |
Nominative |
पतिवयाः
pativayāḥ |
पतिवयसौ
pativayasau |
पतिवयसः
pativayasaḥ |
Vocative |
पतिवयः
pativayaḥ |
पतिवयसौ
pativayasau |
पतिवयसः
pativayasaḥ |
Accusative |
पतिवयसम्
pativayasam |
पतिवयसौ
pativayasau |
पतिवयसः
pativayasaḥ |
Instrumental |
पतिवयसा
pativayasā |
पतिवयोभ्याम्
pativayobhyām |
पतिवयोभिः
pativayobhiḥ |
Dative |
पतिवयसे
pativayase |
पतिवयोभ्याम्
pativayobhyām |
पतिवयोभ्यः
pativayobhyaḥ |
Ablative |
पतिवयसः
pativayasaḥ |
पतिवयोभ्याम्
pativayobhyām |
पतिवयोभ्यः
pativayobhyaḥ |
Genitive |
पतिवयसः
pativayasaḥ |
पतिवयसोः
pativayasoḥ |
पतिवयसाम्
pativayasām |
Locative |
पतिवयसि
pativayasi |
पतिवयसोः
pativayasoḥ |
पतिवयःसु
pativayaḥsu पतिवयस्सु pativayassu |