Sanskrit tools

Sanskrit declension


Declension of पतिवेदना pativedanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिवेदना pativedanā
पतिवेदने pativedane
पतिवेदनाः pativedanāḥ
Vocative पतिवेदने pativedane
पतिवेदने pativedane
पतिवेदनाः pativedanāḥ
Accusative पतिवेदनाम् pativedanām
पतिवेदने pativedane
पतिवेदनाः pativedanāḥ
Instrumental पतिवेदनया pativedanayā
पतिवेदनाभ्याम् pativedanābhyām
पतिवेदनाभिः pativedanābhiḥ
Dative पतिवेदनायै pativedanāyai
पतिवेदनाभ्याम् pativedanābhyām
पतिवेदनाभ्यः pativedanābhyaḥ
Ablative पतिवेदनायाः pativedanāyāḥ
पतिवेदनाभ्याम् pativedanābhyām
पतिवेदनाभ्यः pativedanābhyaḥ
Genitive पतिवेदनायाः pativedanāyāḥ
पतिवेदनयोः pativedanayoḥ
पतिवेदनानाम् pativedanānām
Locative पतिवेदनायाम् pativedanāyām
पतिवेदनयोः pativedanayoḥ
पतिवेदनासु pativedanāsu