| Singular | Dual | Plural |
Nominative |
पतिवेदना
pativedanā
|
पतिवेदने
pativedane
|
पतिवेदनाः
pativedanāḥ
|
Vocative |
पतिवेदने
pativedane
|
पतिवेदने
pativedane
|
पतिवेदनाः
pativedanāḥ
|
Accusative |
पतिवेदनाम्
pativedanām
|
पतिवेदने
pativedane
|
पतिवेदनाः
pativedanāḥ
|
Instrumental |
पतिवेदनया
pativedanayā
|
पतिवेदनाभ्याम्
pativedanābhyām
|
पतिवेदनाभिः
pativedanābhiḥ
|
Dative |
पतिवेदनायै
pativedanāyai
|
पतिवेदनाभ्याम्
pativedanābhyām
|
पतिवेदनाभ्यः
pativedanābhyaḥ
|
Ablative |
पतिवेदनायाः
pativedanāyāḥ
|
पतिवेदनाभ्याम्
pativedanābhyām
|
पतिवेदनाभ्यः
pativedanābhyaḥ
|
Genitive |
पतिवेदनायाः
pativedanāyāḥ
|
पतिवेदनयोः
pativedanayoḥ
|
पतिवेदनानाम्
pativedanānām
|
Locative |
पतिवेदनायाम्
pativedanāyām
|
पतिवेदनयोः
pativedanayoḥ
|
पतिवेदनासु
pativedanāsu
|