Sanskrit tools

Sanskrit declension


Declension of पतिवेदन pativedana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिवेदनम् pativedanam
पतिवेदने pativedane
पतिवेदनानि pativedanāni
Vocative पतिवेदन pativedana
पतिवेदने pativedane
पतिवेदनानि pativedanāni
Accusative पतिवेदनम् pativedanam
पतिवेदने pativedane
पतिवेदनानि pativedanāni
Instrumental पतिवेदनेन pativedanena
पतिवेदनाभ्याम् pativedanābhyām
पतिवेदनैः pativedanaiḥ
Dative पतिवेदनाय pativedanāya
पतिवेदनाभ्याम् pativedanābhyām
पतिवेदनेभ्यः pativedanebhyaḥ
Ablative पतिवेदनात् pativedanāt
पतिवेदनाभ्याम् pativedanābhyām
पतिवेदनेभ्यः pativedanebhyaḥ
Genitive पतिवेदनस्य pativedanasya
पतिवेदनयोः pativedanayoḥ
पतिवेदनानाम् pativedanānām
Locative पतिवेदने pativedane
पतिवेदनयोः pativedanayoḥ
पतिवेदनेषु pativedaneṣu