Sanskrit tools

Sanskrit declension


Declension of पतिवेदन pativedana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिवेदनः pativedanaḥ
पतिवेदनौ pativedanau
पतिवेदनाः pativedanāḥ
Vocative पतिवेदन pativedana
पतिवेदनौ pativedanau
पतिवेदनाः pativedanāḥ
Accusative पतिवेदनम् pativedanam
पतिवेदनौ pativedanau
पतिवेदनान् pativedanān
Instrumental पतिवेदनेन pativedanena
पतिवेदनाभ्याम् pativedanābhyām
पतिवेदनैः pativedanaiḥ
Dative पतिवेदनाय pativedanāya
पतिवेदनाभ्याम् pativedanābhyām
पतिवेदनेभ्यः pativedanebhyaḥ
Ablative पतिवेदनात् pativedanāt
पतिवेदनाभ्याम् pativedanābhyām
पतिवेदनेभ्यः pativedanebhyaḥ
Genitive पतिवेदनस्य pativedanasya
पतिवेदनयोः pativedanayoḥ
पतिवेदनानाम् pativedanānām
Locative पतिवेदने pativedane
पतिवेदनयोः pativedanayoḥ
पतिवेदनेषु pativedaneṣu