| Singular | Dual | Plural |
Nominative |
पतिव्रतात्वम्
pativratātvam
|
पतिव्रतात्वे
pativratātve
|
पतिव्रतात्वानि
pativratātvāni
|
Vocative |
पतिव्रतात्व
pativratātva
|
पतिव्रतात्वे
pativratātve
|
पतिव्रतात्वानि
pativratātvāni
|
Accusative |
पतिव्रतात्वम्
pativratātvam
|
पतिव्रतात्वे
pativratātve
|
पतिव्रतात्वानि
pativratātvāni
|
Instrumental |
पतिव्रतात्वेन
pativratātvena
|
पतिव्रतात्वाभ्याम्
pativratātvābhyām
|
पतिव्रतात्वैः
pativratātvaiḥ
|
Dative |
पतिव्रतात्वाय
pativratātvāya
|
पतिव्रतात्वाभ्याम्
pativratātvābhyām
|
पतिव्रतात्वेभ्यः
pativratātvebhyaḥ
|
Ablative |
पतिव्रतात्वात्
pativratātvāt
|
पतिव्रतात्वाभ्याम्
pativratātvābhyām
|
पतिव्रतात्वेभ्यः
pativratātvebhyaḥ
|
Genitive |
पतिव्रतात्वस्य
pativratātvasya
|
पतिव्रतात्वयोः
pativratātvayoḥ
|
पतिव्रतात्वानाम्
pativratātvānām
|
Locative |
पतिव्रतात्वे
pativratātve
|
पतिव्रतात्वयोः
pativratātvayoḥ
|
पतिव्रतात्वेषु
pativratātveṣu
|