Sanskrit tools

Sanskrit declension


Declension of पतिव्रतात्व pativratātva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिव्रतात्वम् pativratātvam
पतिव्रतात्वे pativratātve
पतिव्रतात्वानि pativratātvāni
Vocative पतिव्रतात्व pativratātva
पतिव्रतात्वे pativratātve
पतिव्रतात्वानि pativratātvāni
Accusative पतिव्रतात्वम् pativratātvam
पतिव्रतात्वे pativratātve
पतिव्रतात्वानि pativratātvāni
Instrumental पतिव्रतात्वेन pativratātvena
पतिव्रतात्वाभ्याम् pativratātvābhyām
पतिव्रतात्वैः pativratātvaiḥ
Dative पतिव्रतात्वाय pativratātvāya
पतिव्रतात्वाभ्याम् pativratātvābhyām
पतिव्रतात्वेभ्यः pativratātvebhyaḥ
Ablative पतिव्रतात्वात् pativratātvāt
पतिव्रतात्वाभ्याम् pativratātvābhyām
पतिव्रतात्वेभ्यः pativratātvebhyaḥ
Genitive पतिव्रतात्वस्य pativratātvasya
पतिव्रतात्वयोः pativratātvayoḥ
पतिव्रतात्वानाम् pativratātvānām
Locative पतिव्रतात्वे pativratātve
पतिव्रतात्वयोः pativratātvayoḥ
पतिव्रतात्वेषु pativratātveṣu