Sanskrit tools

Sanskrit declension


Declension of पतिव्रतामय pativratāmaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिव्रतामयः pativratāmayaḥ
पतिव्रतामयौ pativratāmayau
पतिव्रतामयाः pativratāmayāḥ
Vocative पतिव्रतामय pativratāmaya
पतिव्रतामयौ pativratāmayau
पतिव्रतामयाः pativratāmayāḥ
Accusative पतिव्रतामयम् pativratāmayam
पतिव्रतामयौ pativratāmayau
पतिव्रतामयान् pativratāmayān
Instrumental पतिव्रतामयेन pativratāmayena
पतिव्रतामयाभ्याम् pativratāmayābhyām
पतिव्रतामयैः pativratāmayaiḥ
Dative पतिव्रतामयाय pativratāmayāya
पतिव्रतामयाभ्याम् pativratāmayābhyām
पतिव्रतामयेभ्यः pativratāmayebhyaḥ
Ablative पतिव्रतामयात् pativratāmayāt
पतिव्रतामयाभ्याम् pativratāmayābhyām
पतिव्रतामयेभ्यः pativratāmayebhyaḥ
Genitive पतिव्रतामयस्य pativratāmayasya
पतिव्रतामययोः pativratāmayayoḥ
पतिव्रतामयानाम् pativratāmayānām
Locative पतिव्रतामये pativratāmaye
पतिव्रतामययोः pativratāmayayoḥ
पतिव्रतामयेषु pativratāmayeṣu