Sanskrit tools

Sanskrit declension


Declension of पतिव्रतोपाख्यान pativratopākhyāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिव्रतोपाख्यानम् pativratopākhyānam
पतिव्रतोपाख्याने pativratopākhyāne
पतिव्रतोपाख्यानानि pativratopākhyānāni
Vocative पतिव्रतोपाख्यान pativratopākhyāna
पतिव्रतोपाख्याने pativratopākhyāne
पतिव्रतोपाख्यानानि pativratopākhyānāni
Accusative पतिव्रतोपाख्यानम् pativratopākhyānam
पतिव्रतोपाख्याने pativratopākhyāne
पतिव्रतोपाख्यानानि pativratopākhyānāni
Instrumental पतिव्रतोपाख्यानेन pativratopākhyānena
पतिव्रतोपाख्यानाभ्याम् pativratopākhyānābhyām
पतिव्रतोपाख्यानैः pativratopākhyānaiḥ
Dative पतिव्रतोपाख्यानाय pativratopākhyānāya
पतिव्रतोपाख्यानाभ्याम् pativratopākhyānābhyām
पतिव्रतोपाख्यानेभ्यः pativratopākhyānebhyaḥ
Ablative पतिव्रतोपाख्यानात् pativratopākhyānāt
पतिव्रतोपाख्यानाभ्याम् pativratopākhyānābhyām
पतिव्रतोपाख्यानेभ्यः pativratopākhyānebhyaḥ
Genitive पतिव्रतोपाख्यानस्य pativratopākhyānasya
पतिव्रतोपाख्यानयोः pativratopākhyānayoḥ
पतिव्रतोपाख्यानानाम् pativratopākhyānānām
Locative पतिव्रतोपाख्याने pativratopākhyāne
पतिव्रतोपाख्यानयोः pativratopākhyānayoḥ
पतिव्रतोपाख्यानेषु pativratopākhyāneṣu