| Singular | Dual | Plural |
Nominative |
पतिव्रतोपाख्यानम्
pativratopākhyānam
|
पतिव्रतोपाख्याने
pativratopākhyāne
|
पतिव्रतोपाख्यानानि
pativratopākhyānāni
|
Vocative |
पतिव्रतोपाख्यान
pativratopākhyāna
|
पतिव्रतोपाख्याने
pativratopākhyāne
|
पतिव्रतोपाख्यानानि
pativratopākhyānāni
|
Accusative |
पतिव्रतोपाख्यानम्
pativratopākhyānam
|
पतिव्रतोपाख्याने
pativratopākhyāne
|
पतिव्रतोपाख्यानानि
pativratopākhyānāni
|
Instrumental |
पतिव्रतोपाख्यानेन
pativratopākhyānena
|
पतिव्रतोपाख्यानाभ्याम्
pativratopākhyānābhyām
|
पतिव्रतोपाख्यानैः
pativratopākhyānaiḥ
|
Dative |
पतिव्रतोपाख्यानाय
pativratopākhyānāya
|
पतिव्रतोपाख्यानाभ्याम्
pativratopākhyānābhyām
|
पतिव्रतोपाख्यानेभ्यः
pativratopākhyānebhyaḥ
|
Ablative |
पतिव्रतोपाख्यानात्
pativratopākhyānāt
|
पतिव्रतोपाख्यानाभ्याम्
pativratopākhyānābhyām
|
पतिव्रतोपाख्यानेभ्यः
pativratopākhyānebhyaḥ
|
Genitive |
पतिव्रतोपाख्यानस्य
pativratopākhyānasya
|
पतिव्रतोपाख्यानयोः
pativratopākhyānayoḥ
|
पतिव्रतोपाख्यानानाम्
pativratopākhyānānām
|
Locative |
पतिव्रतोपाख्याने
pativratopākhyāne
|
पतिव्रतोपाख्यानयोः
pativratopākhyānayoḥ
|
पतिव्रतोपाख्यानेषु
pativratopākhyāneṣu
|