Sanskrit tools

Sanskrit declension


Declension of पतिसहगमननिषेधनिरासप्रकाश patisahagamananiṣedhanirāsaprakāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पतिसहगमननिषेधनिरासप्रकाशः patisahagamananiṣedhanirāsaprakāśaḥ
पतिसहगमननिषेधनिरासप्रकाशौ patisahagamananiṣedhanirāsaprakāśau
पतिसहगमननिषेधनिरासप्रकाशाः patisahagamananiṣedhanirāsaprakāśāḥ
Vocative पतिसहगमननिषेधनिरासप्रकाश patisahagamananiṣedhanirāsaprakāśa
पतिसहगमननिषेधनिरासप्रकाशौ patisahagamananiṣedhanirāsaprakāśau
पतिसहगमननिषेधनिरासप्रकाशाः patisahagamananiṣedhanirāsaprakāśāḥ
Accusative पतिसहगमननिषेधनिरासप्रकाशम् patisahagamananiṣedhanirāsaprakāśam
पतिसहगमननिषेधनिरासप्रकाशौ patisahagamananiṣedhanirāsaprakāśau
पतिसहगमननिषेधनिरासप्रकाशान् patisahagamananiṣedhanirāsaprakāśān
Instrumental पतिसहगमननिषेधनिरासप्रकाशेन patisahagamananiṣedhanirāsaprakāśena
पतिसहगमननिषेधनिरासप्रकाशाभ्याम् patisahagamananiṣedhanirāsaprakāśābhyām
पतिसहगमननिषेधनिरासप्रकाशैः patisahagamananiṣedhanirāsaprakāśaiḥ
Dative पतिसहगमननिषेधनिरासप्रकाशाय patisahagamananiṣedhanirāsaprakāśāya
पतिसहगमननिषेधनिरासप्रकाशाभ्याम् patisahagamananiṣedhanirāsaprakāśābhyām
पतिसहगमननिषेधनिरासप्रकाशेभ्यः patisahagamananiṣedhanirāsaprakāśebhyaḥ
Ablative पतिसहगमननिषेधनिरासप्रकाशात् patisahagamananiṣedhanirāsaprakāśāt
पतिसहगमननिषेधनिरासप्रकाशाभ्याम् patisahagamananiṣedhanirāsaprakāśābhyām
पतिसहगमननिषेधनिरासप्रकाशेभ्यः patisahagamananiṣedhanirāsaprakāśebhyaḥ
Genitive पतिसहगमननिषेधनिरासप्रकाशस्य patisahagamananiṣedhanirāsaprakāśasya
पतिसहगमननिषेधनिरासप्रकाशयोः patisahagamananiṣedhanirāsaprakāśayoḥ
पतिसहगमननिषेधनिरासप्रकाशानाम् patisahagamananiṣedhanirāsaprakāśānām
Locative पतिसहगमननिषेधनिरासप्रकाशे patisahagamananiṣedhanirāsaprakāśe
पतिसहगमननिषेधनिरासप्रकाशयोः patisahagamananiṣedhanirāsaprakāśayoḥ
पतिसहगमननिषेधनिरासप्रकाशेषु patisahagamananiṣedhanirāsaprakāśeṣu