Singular | Dual | Plural | |
Nominative |
पत्नीवत्
patnīvat |
पत्नीवती
patnīvatī |
पत्नीवन्ति
patnīvanti |
Vocative |
पत्नीवत्
patnīvat |
पत्नीवती
patnīvatī |
पत्नीवन्ति
patnīvanti |
Accusative |
पत्नीवत्
patnīvat |
पत्नीवती
patnīvatī |
पत्नीवन्ति
patnīvanti |
Instrumental |
पत्नीवता
patnīvatā |
पत्नीवद्भ्याम्
patnīvadbhyām |
पत्नीवद्भिः
patnīvadbhiḥ |
Dative |
पत्नीवते
patnīvate |
पत्नीवद्भ्याम्
patnīvadbhyām |
पत्नीवद्भ्यः
patnīvadbhyaḥ |
Ablative |
पत्नीवतः
patnīvataḥ |
पत्नीवद्भ्याम्
patnīvadbhyām |
पत्नीवद्भ्यः
patnīvadbhyaḥ |
Genitive |
पत्नीवतः
patnīvataḥ |
पत्नीवतोः
patnīvatoḥ |
पत्नीवताम्
patnīvatām |
Locative |
पत्नीवति
patnīvati |
पत्नीवतोः
patnīvatoḥ |
पत्नीवत्सु
patnīvatsu |