| Singular | Dual | Plural |
Nominative |
अपण्डितम्
apaṇḍitam
|
अपण्डिते
apaṇḍite
|
अपण्डितानि
apaṇḍitāni
|
Vocative |
अपण्डित
apaṇḍita
|
अपण्डिते
apaṇḍite
|
अपण्डितानि
apaṇḍitāni
|
Accusative |
अपण्डितम्
apaṇḍitam
|
अपण्डिते
apaṇḍite
|
अपण्डितानि
apaṇḍitāni
|
Instrumental |
अपण्डितेन
apaṇḍitena
|
अपण्डिताभ्याम्
apaṇḍitābhyām
|
अपण्डितैः
apaṇḍitaiḥ
|
Dative |
अपण्डिताय
apaṇḍitāya
|
अपण्डिताभ्याम्
apaṇḍitābhyām
|
अपण्डितेभ्यः
apaṇḍitebhyaḥ
|
Ablative |
अपण्डितात्
apaṇḍitāt
|
अपण्डिताभ्याम्
apaṇḍitābhyām
|
अपण्डितेभ्यः
apaṇḍitebhyaḥ
|
Genitive |
अपण्डितस्य
apaṇḍitasya
|
अपण्डितयोः
apaṇḍitayoḥ
|
अपण्डितानाम्
apaṇḍitānām
|
Locative |
अपण्डिते
apaṇḍite
|
अपण्डितयोः
apaṇḍitayoḥ
|
अपण्डितेषु
apaṇḍiteṣu
|