Sanskrit tools

Sanskrit declension


Declension of अपण्डित apaṇḍita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपण्डितम् apaṇḍitam
अपण्डिते apaṇḍite
अपण्डितानि apaṇḍitāni
Vocative अपण्डित apaṇḍita
अपण्डिते apaṇḍite
अपण्डितानि apaṇḍitāni
Accusative अपण्डितम् apaṇḍitam
अपण्डिते apaṇḍite
अपण्डितानि apaṇḍitāni
Instrumental अपण्डितेन apaṇḍitena
अपण्डिताभ्याम् apaṇḍitābhyām
अपण्डितैः apaṇḍitaiḥ
Dative अपण्डिताय apaṇḍitāya
अपण्डिताभ्याम् apaṇḍitābhyām
अपण्डितेभ्यः apaṇḍitebhyaḥ
Ablative अपण्डितात् apaṇḍitāt
अपण्डिताभ्याम् apaṇḍitābhyām
अपण्डितेभ्यः apaṇḍitebhyaḥ
Genitive अपण्डितस्य apaṇḍitasya
अपण्डितयोः apaṇḍitayoḥ
अपण्डितानाम् apaṇḍitānām
Locative अपण्डिते apaṇḍite
अपण्डितयोः apaṇḍitayoḥ
अपण्डितेषु apaṇḍiteṣu