| Singular | Dual | Plural |
Nominative |
पत्नीसंनहनम्
patnīsaṁnahanam
|
पत्नीसंनहने
patnīsaṁnahane
|
पत्नीसंनहनानि
patnīsaṁnahanāni
|
Vocative |
पत्नीसंनहन
patnīsaṁnahana
|
पत्नीसंनहने
patnīsaṁnahane
|
पत्नीसंनहनानि
patnīsaṁnahanāni
|
Accusative |
पत्नीसंनहनम्
patnīsaṁnahanam
|
पत्नीसंनहने
patnīsaṁnahane
|
पत्नीसंनहनानि
patnīsaṁnahanāni
|
Instrumental |
पत्नीसंनहनेन
patnīsaṁnahanena
|
पत्नीसंनहनाभ्याम्
patnīsaṁnahanābhyām
|
पत्नीसंनहनैः
patnīsaṁnahanaiḥ
|
Dative |
पत्नीसंनहनाय
patnīsaṁnahanāya
|
पत्नीसंनहनाभ्याम्
patnīsaṁnahanābhyām
|
पत्नीसंनहनेभ्यः
patnīsaṁnahanebhyaḥ
|
Ablative |
पत्नीसंनहनात्
patnīsaṁnahanāt
|
पत्नीसंनहनाभ्याम्
patnīsaṁnahanābhyām
|
पत्नीसंनहनेभ्यः
patnīsaṁnahanebhyaḥ
|
Genitive |
पत्नीसंनहनस्य
patnīsaṁnahanasya
|
पत्नीसंनहनयोः
patnīsaṁnahanayoḥ
|
पत्नीसंनहनानाम्
patnīsaṁnahanānām
|
Locative |
पत्नीसंनहने
patnīsaṁnahane
|
पत्नीसंनहनयोः
patnīsaṁnahanayoḥ
|
पत्नीसंनहनेषु
patnīsaṁnahaneṣu
|