Singular | Dual | Plural | |
Nominative |
पत्तना
pattanā |
पत्तने
pattane |
पत्तनाः
pattanāḥ |
Vocative |
पत्तने
pattane |
पत्तने
pattane |
पत्तनाः
pattanāḥ |
Accusative |
पत्तनाम्
pattanām |
पत्तने
pattane |
पत्तनाः
pattanāḥ |
Instrumental |
पत्तनया
pattanayā |
पत्तनाभ्याम्
pattanābhyām |
पत्तनाभिः
pattanābhiḥ |
Dative |
पत्तनायै
pattanāyai |
पत्तनाभ्याम्
pattanābhyām |
पत्तनाभ्यः
pattanābhyaḥ |
Ablative |
पत्तनायाः
pattanāyāḥ |
पत्तनाभ्याम्
pattanābhyām |
पत्तनाभ्यः
pattanābhyaḥ |
Genitive |
पत्तनायाः
pattanāyāḥ |
पत्तनयोः
pattanayoḥ |
पत्तनानाम्
pattanānām |
Locative |
पत्तनायाम्
pattanāyām |
पत्तनयोः
pattanayoḥ |
पत्तनासु
pattanāsu |