Singular | Dual | Plural | |
Nominative |
अपण्या
apaṇyā |
अपण्ये
apaṇye |
अपण्याः
apaṇyāḥ |
Vocative |
अपण्ये
apaṇye |
अपण्ये
apaṇye |
अपण्याः
apaṇyāḥ |
Accusative |
अपण्याम्
apaṇyām |
अपण्ये
apaṇye |
अपण्याः
apaṇyāḥ |
Instrumental |
अपण्यया
apaṇyayā |
अपण्याभ्याम्
apaṇyābhyām |
अपण्याभिः
apaṇyābhiḥ |
Dative |
अपण्यायै
apaṇyāyai |
अपण्याभ्याम्
apaṇyābhyām |
अपण्याभ्यः
apaṇyābhyaḥ |
Ablative |
अपण्यायाः
apaṇyāyāḥ |
अपण्याभ्याम्
apaṇyābhyām |
अपण्याभ्यः
apaṇyābhyaḥ |
Genitive |
अपण्यायाः
apaṇyāyāḥ |
अपण्ययोः
apaṇyayoḥ |
अपण्यानाम्
apaṇyānām |
Locative |
अपण्यायाम्
apaṇyāyām |
अपण्ययोः
apaṇyayoḥ |
अपण्यासु
apaṇyāsu |