Sanskrit tools

Sanskrit declension


Declension of पथेष्ठ patheṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पथेष्ठम् patheṣṭham
पथेष्ठे patheṣṭhe
पथेष्ठानि patheṣṭhāni
Vocative पथेष्ठ patheṣṭha
पथेष्ठे patheṣṭhe
पथेष्ठानि patheṣṭhāni
Accusative पथेष्ठम् patheṣṭham
पथेष्ठे patheṣṭhe
पथेष्ठानि patheṣṭhāni
Instrumental पथेष्ठेन patheṣṭhena
पथेष्ठाभ्याम् patheṣṭhābhyām
पथेष्ठैः patheṣṭhaiḥ
Dative पथेष्ठाय patheṣṭhāya
पथेष्ठाभ्याम् patheṣṭhābhyām
पथेष्ठेभ्यः patheṣṭhebhyaḥ
Ablative पथेष्ठात् patheṣṭhāt
पथेष्ठाभ्याम् patheṣṭhābhyām
पथेष्ठेभ्यः patheṣṭhebhyaḥ
Genitive पथेष्ठस्य patheṣṭhasya
पथेष्ठयोः patheṣṭhayoḥ
पथेष्ठानाम् patheṣṭhānām
Locative पथेष्ठे patheṣṭhe
पथेष्ठयोः patheṣṭhayoḥ
पथेष्ठेषु patheṣṭheṣu