| Singular | Dual | Plural |
Nominative |
पथेष्ठम्
patheṣṭham
|
पथेष्ठे
patheṣṭhe
|
पथेष्ठानि
patheṣṭhāni
|
Vocative |
पथेष्ठ
patheṣṭha
|
पथेष्ठे
patheṣṭhe
|
पथेष्ठानि
patheṣṭhāni
|
Accusative |
पथेष्ठम्
patheṣṭham
|
पथेष्ठे
patheṣṭhe
|
पथेष्ठानि
patheṣṭhāni
|
Instrumental |
पथेष्ठेन
patheṣṭhena
|
पथेष्ठाभ्याम्
patheṣṭhābhyām
|
पथेष्ठैः
patheṣṭhaiḥ
|
Dative |
पथेष्ठाय
patheṣṭhāya
|
पथेष्ठाभ्याम्
patheṣṭhābhyām
|
पथेष्ठेभ्यः
patheṣṭhebhyaḥ
|
Ablative |
पथेष्ठात्
patheṣṭhāt
|
पथेष्ठाभ्याम्
patheṣṭhābhyām
|
पथेष्ठेभ्यः
patheṣṭhebhyaḥ
|
Genitive |
पथेष्ठस्य
patheṣṭhasya
|
पथेष्ठयोः
patheṣṭhayoḥ
|
पथेष्ठानाम्
patheṣṭhānām
|
Locative |
पथेष्ठे
patheṣṭhe
|
पथेष्ठयोः
patheṣṭhayoḥ
|
पथेष्ठेषु
patheṣṭheṣu
|