Singular | Dual | Plural | |
Nominative |
पथका
pathakā |
पथके
pathake |
पथकाः
pathakāḥ |
Vocative |
पथके
pathake |
पथके
pathake |
पथकाः
pathakāḥ |
Accusative |
पथकाम्
pathakām |
पथके
pathake |
पथकाः
pathakāḥ |
Instrumental |
पथकया
pathakayā |
पथकाभ्याम्
pathakābhyām |
पथकाभिः
pathakābhiḥ |
Dative |
पथकायै
pathakāyai |
पथकाभ्याम्
pathakābhyām |
पथकाभ्यः
pathakābhyaḥ |
Ablative |
पथकायाः
pathakāyāḥ |
पथकाभ्याम्
pathakābhyām |
पथकाभ्यः
pathakābhyaḥ |
Genitive |
पथकायाः
pathakāyāḥ |
पथकयोः
pathakayoḥ |
पथकानाम्
pathakānām |
Locative |
पथकायाम्
pathakāyām |
पथकयोः
pathakayoḥ |
पथकासु
pathakāsu |