Sanskrit tools

Sanskrit declension


Declension of पथत् pathat, n.

Reference(s): Müller p. 83, §183 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पथत् pathat
पथन्ती pathantī
पथान्ति pathānti
Vocative पथत् pathat
पथन्ती pathantī
पथान्ति pathānti
Accusative पथत् pathat
पथन्ती pathantī
पथान्ति pathānti
Instrumental पथता pathatā
पथद्भ्याम् pathadbhyām
पथद्भिः pathadbhiḥ
Dative पथते pathate
पथद्भ्याम् pathadbhyām
पथद्भ्यः pathadbhyaḥ
Ablative पथतः pathataḥ
पथद्भ्याम् pathadbhyām
पथद्भ्यः pathadbhyaḥ
Genitive पथतः pathataḥ
पथतोः pathatoḥ
पथताम् pathatām
Locative पथति pathati
पथतोः pathatoḥ
पथत्सु pathatsu