Singular | Dual | Plural | |
Nominative |
पथत्
pathat |
पथन्ती
pathantī |
पथान्ति
pathānti |
Vocative |
पथत्
pathat |
पथन्ती
pathantī |
पथान्ति
pathānti |
Accusative |
पथत्
pathat |
पथन्ती
pathantī |
पथान्ति
pathānti |
Instrumental |
पथता
pathatā |
पथद्भ्याम्
pathadbhyām |
पथद्भिः
pathadbhiḥ |
Dative |
पथते
pathate |
पथद्भ्याम्
pathadbhyām |
पथद्भ्यः
pathadbhyaḥ |
Ablative |
पथतः
pathataḥ |
पथद्भ्याम्
pathadbhyām |
पथद्भ्यः
pathadbhyaḥ |
Genitive |
पथतः
pathataḥ |
पथतोः
pathatoḥ |
पथताम्
pathatām |
Locative |
पथति
pathati |
पथतोः
pathatoḥ |
पथत्सु
pathatsu |