Sanskrit tools

Sanskrit declension


Declension of पथत् pathat, m.

Reference(s): Müller p. 82, §182 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पथन् pathan
पथन्तौ pathantau
पथन्तः pathantaḥ
Vocative पथन् pathan
पथन्तौ pathantau
पथन्तः pathantaḥ
Accusative पथन्तम् pathantam
पथन्तौ pathantau
पथतः pathataḥ
Instrumental पथता pathatā
पथद्भ्याम् pathadbhyām
पथद्भिः pathadbhiḥ
Dative पथते pathate
पथद्भ्याम् pathadbhyām
पथद्भ्यः pathadbhyaḥ
Ablative पथतः pathataḥ
पथद्भ्याम् pathadbhyām
पथद्भ्यः pathadbhyaḥ
Genitive पथतः pathataḥ
पथतोः pathatoḥ
पथताम् pathatām
Locative पथति pathati
पथतोः pathatoḥ
पथत्सु pathatsu