Singular | Dual | Plural | |
Nominative |
पथन्
pathan |
पथन्तौ
pathantau |
पथन्तः
pathantaḥ |
Vocative |
पथन्
pathan |
पथन्तौ
pathantau |
पथन्तः
pathantaḥ |
Accusative |
पथन्तम्
pathantam |
पथन्तौ
pathantau |
पथतः
pathataḥ |
Instrumental |
पथता
pathatā |
पथद्भ्याम्
pathadbhyām |
पथद्भिः
pathadbhiḥ |
Dative |
पथते
pathate |
पथद्भ्याम्
pathadbhyām |
पथद्भ्यः
pathadbhyaḥ |
Ablative |
पथतः
pathataḥ |
पथद्भ्याम्
pathadbhyām |
पथद्भ्यः
pathadbhyaḥ |
Genitive |
पथतः
pathataḥ |
पथतोः
pathatoḥ |
पथताम्
pathatām |
Locative |
पथति
pathati |
पथतोः
pathatoḥ |
पथत्सु
pathatsu |