Sanskrit tools

Sanskrit declension


Declension of अपण्य apaṇya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपण्यम् apaṇyam
अपण्ये apaṇye
अपण्यानि apaṇyāni
Vocative अपण्य apaṇya
अपण्ये apaṇye
अपण्यानि apaṇyāni
Accusative अपण्यम् apaṇyam
अपण्ये apaṇye
अपण्यानि apaṇyāni
Instrumental अपण्येन apaṇyena
अपण्याभ्याम् apaṇyābhyām
अपण्यैः apaṇyaiḥ
Dative अपण्याय apaṇyāya
अपण्याभ्याम् apaṇyābhyām
अपण्येभ्यः apaṇyebhyaḥ
Ablative अपण्यात् apaṇyāt
अपण्याभ्याम् apaṇyābhyām
अपण्येभ्यः apaṇyebhyaḥ
Genitive अपण्यस्य apaṇyasya
अपण्ययोः apaṇyayoḥ
अपण्यानाम् apaṇyānām
Locative अपण्ये apaṇye
अपण्ययोः apaṇyayoḥ
अपण्येषु apaṇyeṣu