| Singular | Dual | Plural |
Nominative |
पथिकारः
pathikāraḥ
|
पथिकारौ
pathikārau
|
पथिकाराः
pathikārāḥ
|
Vocative |
पथिकार
pathikāra
|
पथिकारौ
pathikārau
|
पथिकाराः
pathikārāḥ
|
Accusative |
पथिकारम्
pathikāram
|
पथिकारौ
pathikārau
|
पथिकारान्
pathikārān
|
Instrumental |
पथिकारेण
pathikāreṇa
|
पथिकाराभ्याम्
pathikārābhyām
|
पथिकारैः
pathikāraiḥ
|
Dative |
पथिकाराय
pathikārāya
|
पथिकाराभ्याम्
pathikārābhyām
|
पथिकारेभ्यः
pathikārebhyaḥ
|
Ablative |
पथिकारात्
pathikārāt
|
पथिकाराभ्याम्
pathikārābhyām
|
पथिकारेभ्यः
pathikārebhyaḥ
|
Genitive |
पथिकारस्य
pathikārasya
|
पथिकारयोः
pathikārayoḥ
|
पथिकाराणाम्
pathikārāṇām
|
Locative |
पथिकारे
pathikāre
|
पथिकारयोः
pathikārayoḥ
|
पथिकारेषु
pathikāreṣu
|