Sanskrit tools

Sanskrit declension


Declension of पथिकार pathikāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पथिकारः pathikāraḥ
पथिकारौ pathikārau
पथिकाराः pathikārāḥ
Vocative पथिकार pathikāra
पथिकारौ pathikārau
पथिकाराः pathikārāḥ
Accusative पथिकारम् pathikāram
पथिकारौ pathikārau
पथिकारान् pathikārān
Instrumental पथिकारेण pathikāreṇa
पथिकाराभ्याम् pathikārābhyām
पथिकारैः pathikāraiḥ
Dative पथिकाराय pathikārāya
पथिकाराभ्याम् pathikārābhyām
पथिकारेभ्यः pathikārebhyaḥ
Ablative पथिकारात् pathikārāt
पथिकाराभ्याम् pathikārābhyām
पथिकारेभ्यः pathikārebhyaḥ
Genitive पथिकारस्य pathikārasya
पथिकारयोः pathikārayoḥ
पथिकाराणाम् pathikārāṇām
Locative पथिकारे pathikāre
पथिकारयोः pathikārayoḥ
पथिकारेषु pathikāreṣu