Sanskrit tools

Sanskrit declension


Declension of पथिकृत् pathikṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative पथिकृत् pathikṛt
पथिकृतौ pathikṛtau
पथिकृतः pathikṛtaḥ
Vocative पथिकृत् pathikṛt
पथिकृतौ pathikṛtau
पथिकृतः pathikṛtaḥ
Accusative पथिकृतम् pathikṛtam
पथिकृतौ pathikṛtau
पथिकृतः pathikṛtaḥ
Instrumental पथिकृता pathikṛtā
पथिकृद्भ्याम् pathikṛdbhyām
पथिकृद्भिः pathikṛdbhiḥ
Dative पथिकृते pathikṛte
पथिकृद्भ्याम् pathikṛdbhyām
पथिकृद्भ्यः pathikṛdbhyaḥ
Ablative पथिकृतः pathikṛtaḥ
पथिकृद्भ्याम् pathikṛdbhyām
पथिकृद्भ्यः pathikṛdbhyaḥ
Genitive पथिकृतः pathikṛtaḥ
पथिकृतोः pathikṛtoḥ
पथिकृताम् pathikṛtām
Locative पथिकृति pathikṛti
पथिकृतोः pathikṛtoḥ
पथिकृत्सु pathikṛtsu