Singular | Dual | Plural | |
Nominative |
पथिपाः
pathipāḥ |
पथिपौ
pathipau |
पथिपाः
pathipāḥ |
Vocative |
पथिपाः
pathipāḥ |
पथिपौ
pathipau |
पथिपाः
pathipāḥ |
Accusative |
पथिपाम्
pathipām |
पथिपौ
pathipau |
पथिपः
pathipaḥ |
Instrumental |
पथिपा
pathipā |
पथिपाभ्याम्
pathipābhyām |
पथिपाभिः
pathipābhiḥ |
Dative |
पथिपे
pathipe |
पथिपाभ्याम्
pathipābhyām |
पथिपाभ्यः
pathipābhyaḥ |
Ablative |
पथिपः
pathipaḥ |
पथिपाभ्याम्
pathipābhyām |
पथिपाभ्यः
pathipābhyaḥ |
Genitive |
पथिपः
pathipaḥ |
पथिपोः
pathipoḥ |
पथिपाम्
pathipām |
Locative |
पथिपि
pathipi |
पथिपोः
pathipoḥ |
पथिपासु
pathipāsu |