Singular | Dual | Plural | |
Nominative |
पथिरक्षाः
pathirakṣāḥ |
पथिरक्षसौ
pathirakṣasau |
पथिरक्षसः
pathirakṣasaḥ |
Vocative |
पथिरक्षः
pathirakṣaḥ |
पथिरक्षसौ
pathirakṣasau |
पथिरक्षसः
pathirakṣasaḥ |
Accusative |
पथिरक्षसम्
pathirakṣasam |
पथिरक्षसौ
pathirakṣasau |
पथिरक्षसः
pathirakṣasaḥ |
Instrumental |
पथिरक्षसा
pathirakṣasā |
पथिरक्षोभ्याम्
pathirakṣobhyām |
पथिरक्षोभिः
pathirakṣobhiḥ |
Dative |
पथिरक्षसे
pathirakṣase |
पथिरक्षोभ्याम्
pathirakṣobhyām |
पथिरक्षोभ्यः
pathirakṣobhyaḥ |
Ablative |
पथिरक्षसः
pathirakṣasaḥ |
पथिरक्षोभ्याम्
pathirakṣobhyām |
पथिरक्षोभ्यः
pathirakṣobhyaḥ |
Genitive |
पथिरक्षसः
pathirakṣasaḥ |
पथिरक्षसोः
pathirakṣasoḥ |
पथिरक्षसाम्
pathirakṣasām |
Locative |
पथिरक्षसि
pathirakṣasi |
पथिरक्षसोः
pathirakṣasoḥ |
पथिरक्षःसु
pathirakṣaḥsu पथिरक्षस्सु pathirakṣassu |