Singular | Dual | Plural | |
Nominative |
पथिरक्षिः
pathirakṣiḥ |
पथिरक्षी
pathirakṣī |
पथिरक्षयः
pathirakṣayaḥ |
Vocative |
पथिरक्षे
pathirakṣe |
पथिरक्षी
pathirakṣī |
पथिरक्षयः
pathirakṣayaḥ |
Accusative |
पथिरक्षिम्
pathirakṣim |
पथिरक्षी
pathirakṣī |
पथिरक्षीः
pathirakṣīḥ |
Instrumental |
पथिरक्ष्या
pathirakṣyā |
पथिरक्षिभ्याम्
pathirakṣibhyām |
पथिरक्षिभिः
pathirakṣibhiḥ |
Dative |
पथिरक्षये
pathirakṣaye पथिरक्ष्यै pathirakṣyai |
पथिरक्षिभ्याम्
pathirakṣibhyām |
पथिरक्षिभ्यः
pathirakṣibhyaḥ |
Ablative |
पथिरक्षेः
pathirakṣeḥ पथिरक्ष्याः pathirakṣyāḥ |
पथिरक्षिभ्याम्
pathirakṣibhyām |
पथिरक्षिभ्यः
pathirakṣibhyaḥ |
Genitive |
पथिरक्षेः
pathirakṣeḥ पथिरक्ष्याः pathirakṣyāḥ |
पथिरक्ष्योः
pathirakṣyoḥ |
पथिरक्षीणाम्
pathirakṣīṇām |
Locative |
पथिरक्षौ
pathirakṣau पथिरक्ष्याम् pathirakṣyām |
पथिरक्ष्योः
pathirakṣyoḥ |
पथिरक्षिषु
pathirakṣiṣu |