| Singular | Dual | Plural |
Nominative |
पथिवाहका
pathivāhakā
|
पथिवाहके
pathivāhake
|
पथिवाहकाः
pathivāhakāḥ
|
Vocative |
पथिवाहके
pathivāhake
|
पथिवाहके
pathivāhake
|
पथिवाहकाः
pathivāhakāḥ
|
Accusative |
पथिवाहकाम्
pathivāhakām
|
पथिवाहके
pathivāhake
|
पथिवाहकाः
pathivāhakāḥ
|
Instrumental |
पथिवाहकया
pathivāhakayā
|
पथिवाहकाभ्याम्
pathivāhakābhyām
|
पथिवाहकाभिः
pathivāhakābhiḥ
|
Dative |
पथिवाहकायै
pathivāhakāyai
|
पथिवाहकाभ्याम्
pathivāhakābhyām
|
पथिवाहकाभ्यः
pathivāhakābhyaḥ
|
Ablative |
पथिवाहकायाः
pathivāhakāyāḥ
|
पथिवाहकाभ्याम्
pathivāhakābhyām
|
पथिवाहकाभ्यः
pathivāhakābhyaḥ
|
Genitive |
पथिवाहकायाः
pathivāhakāyāḥ
|
पथिवाहकयोः
pathivāhakayoḥ
|
पथिवाहकानाम्
pathivāhakānām
|
Locative |
पथिवाहकायाम्
pathivāhakāyām
|
पथिवाहकयोः
pathivāhakayoḥ
|
पथिवाहकासु
pathivāhakāsu
|