Sanskrit tools

Sanskrit declension


Declension of पथिषद् pathiṣad, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative पथिषत् pathiṣat
पथिषदौ pathiṣadau
पथिषदः pathiṣadaḥ
Vocative पथिषत् pathiṣat
पथिषदौ pathiṣadau
पथिषदः pathiṣadaḥ
Accusative पथिषदम् pathiṣadam
पथिषदौ pathiṣadau
पथिषदः pathiṣadaḥ
Instrumental पथिषदा pathiṣadā
पथिषद्भ्याम् pathiṣadbhyām
पथिषद्भिः pathiṣadbhiḥ
Dative पथिषदे pathiṣade
पथिषद्भ्याम् pathiṣadbhyām
पथिषद्भ्यः pathiṣadbhyaḥ
Ablative पथिषदः pathiṣadaḥ
पथिषद्भ्याम् pathiṣadbhyām
पथिषद्भ्यः pathiṣadbhyaḥ
Genitive पथिषदः pathiṣadaḥ
पथिषदोः pathiṣadoḥ
पथिषदाम् pathiṣadām
Locative पथिषदि pathiṣadi
पथिषदोः pathiṣadoḥ
पथिषत्सु pathiṣatsu