Singular | Dual | Plural | |
Nominative |
पथिषदिः
pathiṣadiḥ |
पथिषदी
pathiṣadī |
पथिषदयः
pathiṣadayaḥ |
Vocative |
पथिषदे
pathiṣade |
पथिषदी
pathiṣadī |
पथिषदयः
pathiṣadayaḥ |
Accusative |
पथिषदिम्
pathiṣadim |
पथिषदी
pathiṣadī |
पथिषदीन्
pathiṣadīn |
Instrumental |
पथिषदिना
pathiṣadinā |
पथिषदिभ्याम्
pathiṣadibhyām |
पथिषदिभिः
pathiṣadibhiḥ |
Dative |
पथिषदये
pathiṣadaye |
पथिषदिभ्याम्
pathiṣadibhyām |
पथिषदिभ्यः
pathiṣadibhyaḥ |
Ablative |
पथिषदेः
pathiṣadeḥ |
पथिषदिभ्याम्
pathiṣadibhyām |
पथिषदिभ्यः
pathiṣadibhyaḥ |
Genitive |
पथिषदेः
pathiṣadeḥ |
पथिषद्योः
pathiṣadyoḥ |
पथिषदीनाम्
pathiṣadīnām |
Locative |
पथिषदौ
pathiṣadau |
पथिषद्योः
pathiṣadyoḥ |
पथिषदिषु
pathiṣadiṣu |