Sanskrit tools

Sanskrit declension


Declension of पथिषदि pathiṣadi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पथिषदिः pathiṣadiḥ
पथिषदी pathiṣadī
पथिषदयः pathiṣadayaḥ
Vocative पथिषदे pathiṣade
पथिषदी pathiṣadī
पथिषदयः pathiṣadayaḥ
Accusative पथिषदिम् pathiṣadim
पथिषदी pathiṣadī
पथिषदीन् pathiṣadīn
Instrumental पथिषदिना pathiṣadinā
पथिषदिभ्याम् pathiṣadibhyām
पथिषदिभिः pathiṣadibhiḥ
Dative पथिषदये pathiṣadaye
पथिषदिभ्याम् pathiṣadibhyām
पथिषदिभ्यः pathiṣadibhyaḥ
Ablative पथिषदेः pathiṣadeḥ
पथिषदिभ्याम् pathiṣadibhyām
पथिषदिभ्यः pathiṣadibhyaḥ
Genitive पथिषदेः pathiṣadeḥ
पथिषद्योः pathiṣadyoḥ
पथिषदीनाम् pathiṣadīnām
Locative पथिषदौ pathiṣadau
पथिषद्योः pathiṣadyoḥ
पथिषदिषु pathiṣadiṣu