| Singular | Dual | Plural |
Nominative |
पथ्योदनः
pathyodanaḥ
|
पथ्योदनौ
pathyodanau
|
पथ्योदनाः
pathyodanāḥ
|
Vocative |
पथ्योदन
pathyodana
|
पथ्योदनौ
pathyodanau
|
पथ्योदनाः
pathyodanāḥ
|
Accusative |
पथ्योदनम्
pathyodanam
|
पथ्योदनौ
pathyodanau
|
पथ्योदनान्
pathyodanān
|
Instrumental |
पथ्योदनेन
pathyodanena
|
पथ्योदनाभ्याम्
pathyodanābhyām
|
पथ्योदनैः
pathyodanaiḥ
|
Dative |
पथ्योदनाय
pathyodanāya
|
पथ्योदनाभ्याम्
pathyodanābhyām
|
पथ्योदनेभ्यः
pathyodanebhyaḥ
|
Ablative |
पथ्योदनात्
pathyodanāt
|
पथ्योदनाभ्याम्
pathyodanābhyām
|
पथ्योदनेभ्यः
pathyodanebhyaḥ
|
Genitive |
पथ्योदनस्य
pathyodanasya
|
पथ्योदनयोः
pathyodanayoḥ
|
पथ्योदनानाम्
pathyodanānām
|
Locative |
पथ्योदने
pathyodane
|
पथ्योदनयोः
pathyodanayoḥ
|
पथ्योदनेषु
pathyodaneṣu
|