Sanskrit tools

Sanskrit declension


Declension of पथ्योदन pathyodana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पथ्योदनः pathyodanaḥ
पथ्योदनौ pathyodanau
पथ्योदनाः pathyodanāḥ
Vocative पथ्योदन pathyodana
पथ्योदनौ pathyodanau
पथ्योदनाः pathyodanāḥ
Accusative पथ्योदनम् pathyodanam
पथ्योदनौ pathyodanau
पथ्योदनान् pathyodanān
Instrumental पथ्योदनेन pathyodanena
पथ्योदनाभ्याम् pathyodanābhyām
पथ्योदनैः pathyodanaiḥ
Dative पथ्योदनाय pathyodanāya
पथ्योदनाभ्याम् pathyodanābhyām
पथ्योदनेभ्यः pathyodanebhyaḥ
Ablative पथ्योदनात् pathyodanāt
पथ्योदनाभ्याम् pathyodanābhyām
पथ्योदनेभ्यः pathyodanebhyaḥ
Genitive पथ्योदनस्य pathyodanasya
पथ्योदनयोः pathyodanayoḥ
पथ्योदनानाम् pathyodanānām
Locative पथ्योदने pathyodane
पथ्योदनयोः pathyodanayoḥ
पथ्योदनेषु pathyodaneṣu