Singular | Dual | Plural | |
Nominative |
पथिका
pathikā |
पथिके
pathike |
पथिकाः
pathikāḥ |
Vocative |
पथिके
pathike |
पथिके
pathike |
पथिकाः
pathikāḥ |
Accusative |
पथिकाम्
pathikām |
पथिके
pathike |
पथिकाः
pathikāḥ |
Instrumental |
पथिकया
pathikayā |
पथिकाभ्याम्
pathikābhyām |
पथिकाभिः
pathikābhiḥ |
Dative |
पथिकायै
pathikāyai |
पथिकाभ्याम्
pathikābhyām |
पथिकाभ्यः
pathikābhyaḥ |
Ablative |
पथिकायाः
pathikāyāḥ |
पथिकाभ्याम्
pathikābhyām |
पथिकाभ्यः
pathikābhyaḥ |
Genitive |
पथिकायाः
pathikāyāḥ |
पथिकयोः
pathikayoḥ |
पथिकानाम्
pathikānām |
Locative |
पथिकायाम्
pathikāyām |
पथिकयोः
pathikayoḥ |
पथिकासु
pathikāsu |